19. Kammaṭṭhānaparicchedavaṇṇanā
21.Ito paccayaniddesato paraṃ nīvaraṇānaṃ samanaṭṭhena
samathasaṅkhātānaṃ, aniccādivividhākārato dassanaṭṭhena
vipassanāsaṅkhātānañca dvinnaṃ
bhāvanānaṃ duvidhampi
kammaṭṭhānaṃ duvidhabhāvanākammassa pavattiṭṭhānatāya kammaṭṭhānabhūtamārammaṇaṃ uttaruttarayogakammassa padaṭṭhānatāya kammaṭṭhānabhūtaṃ bhāvanāvīthiñca
yathākkamaṃ samathavipassanānukkamena pavakkhāmīti yojanā.
53. Rāgo va caritā pakatīti
rāgacaritā. Evaṃ
dosacaritādayopi.
Caritasaṅgahoti mūlacaritavasena puggalasaṅgaho, saṃsaggavasena pana tesaṭṭhi caritā honti. Vuttañhi –
6‘‘Rāgādike tike satta, satta saddhādike tike;
7Ekadvitikamūlamhi, missato sattasattaka’’nti.
8Ettha hi rāgacaritā dosacaritā mohacaritā rāgadosacaritā rāgamohacaritā dosamohacaritā rāgadosamohacaritāti evaṃ rāgādike tike sattakamekaṃ. Tathā saddhācaritā buddhicaritā vitakkacaritā saddhābuddhicaritā saddhābuddhivitakkacaritā buddhivitakkacaritā saddhābuddhivitakkacaritāti saddhādikepi tike ekanti evaṃ dve tike amissetvā cuddasa caritā honti. Rāgāditike pana ekadvitikamūlavasena saddhāditikena saha yojite rāgasaddhācaritā rāgabuddhicaritā rāgavitakkacaritā rāgasaddhābuddhicaritā rāgasaddhāvitakkacaritā rāgabuddhivitakkacaritā rāgasaddhābuddhivitakkacaritāti rāgamūlanaye ekaṃ sattakaṃ, tathā ‘‘dosasaddhācaritā dosabuddhicaritā dosavitakkacaritā’’tyādinā dosamūlanayepi ekaṃ, ‘‘mohasaddhācaritā’’tyādinā mohamūlanayepi ekanti evaṃ ekamūlanaye sattakattayaṃ hoti. Yathā cettha, evaṃ dvimūlakanayepi ‘‘rāgadosasaddhācaritā rāgadosabuddhicaritā rāgadosavitakkacaritā’’tyādinā sattakattayaṃ. Timūlakanaye pana ‘‘rāgadosamohasaddhācaritā’’tyādinā ekaṃ sattakanti evaṃ missato sattasattakavasena ekūnapaññāsa caritā honti. Iti imā ekūnapaññāsa, purimā ca cuddasāti tesaṭṭhi caritā daṭṭhabbā. Keci pana diṭṭhiyā saddhiṃ ‘‘catusaṭṭhī’’ti vaṇṇenti.
9Caritabhedavaṇṇanā niṭṭhitā.
114. Bhāvanāya paṭisaṅkhārakammabhūtā, ādikammabhūtā vā pubbabhāgabhāvanā
parikammabhāvanā nāma. Nīvaraṇavikkhambhanato paṭṭhāya gotrabhūpariyosānā kāmāvacarabhāvanā
upacārabhāvanā nāma. Appanāya samīpacārittā gāmūpacārādayo viya. Mahaggatabhāvappattā
appanābhāvanā nāma appanāsaṅkhātavitakkapamukhattā . Sampayuttadhammehi ārammaṇe appento viya pavattatīti vitakko
appanā. Tathā hi so ‘‘appanā byappanā’’ti (dha. sa. 7) niddiṭṭho. Tappamukhatāvasena pana sabbepi mahaggatānuttarajhānadhammā ‘‘appanā’’ti vuccanti.
12Bhāvanābhedavaṇṇanā niṭṭhitā.
145. Parikammassa nimittaṃ ārammaṇattāti
parikammanimittaṃ, kasiṇamaṇḍalādi. Tadeva cakkhunā diṭṭhaṃ viya manasā uggahetabbaṃ nimittaṃ, uggaṇhantassa vā nimittanti
uggahanimittaṃ. Tappaṭibhāgaṃ vaṇṇādikasiṇadosarahitaṃ nimittaṃ upacārappanānaṃ ārammaṇattāti
paṭibhāganimittaṃ.
156. Pathavīyeva kasiṇaṃ ekadese aṭṭhatvā anantassa pharitabbatāya sakalaṭṭhenāti
pathavīkasiṇaṃ, kasiṇamaṇḍalaṃ. Paṭibhāganimittaṃ, tadārammaṇañca jhānaṃ ‘pathavīkasiṇa’nti vuccati. Tathā
āpokasiṇādīsupi. Tattha pathavādīni cattāri bhūtakasiṇāni. Nīlādīni cattāri vaṇṇakasiṇāni, paricchinnākāso ākāsakasiṇaṃ, candādiāloko ālokakasiṇanti daṭṭhabbaṃ.
167. Uddhaṃ dhumātaṃ sūnaṃ chavasarīraṃ uddhumātaṃ, tadeva kucchitaṭṭhena
uddhumātakaṃ. Evaṃ sesesupi. Setarattādinā vimissitaṃ yebhuyyena nīlavaṇṇaṃ chavasarīraṃ
vinīlakaṃ visesato nīlakanti katvā. Vissavantapubbakaṃ
vipubbakaṃ. Majjhe dvidhā chinnaṃ
vicchiddakaṃ. Soṇasiṅgālādīhi vividhākārena khāyitaṃ
vikkhāyitakaṃ. Soṇasiṅgālādīhi vividhenākārena khaṇḍitvā tattha tattha khittaṃ
vikkhittakaṃ. Kākapadādiākārena satthena hanitvā vividhaṃ khittaṃ
hatavikkhittakaṃ. Lohitapaggharaṇakaṃ
lohitakaṃ. Kimikulapaggharaṇakaṃ
puḷavakaṃ. Antamaso ekampi aṭṭhi
aṭṭhikaṃ.
178. Anu anu saraṇaṃ anussati, arahatādibuddhaguṇārammaṇā anussati
buddhānussati. Svākkhātatādidhammaguṇārammaṇā anussati
dhammānussati. Suppaṭipannatādisaṃghaguṇārammaṇā anussati
saṃghānussati. Akhaṇḍatādinā suparisuddhassa attano sīlaguṇassa anussaraṇaṃ
sīlānussati. Vigatamalamaccheratādivasena attano cāgānussaraṇaṃ
cāgānussati. ‘‘Yehi saddhādīhi samannāgatā devā devattaṃ gatā, tādisā guṇā mayi santī’’ti evaṃ devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇānussaraṇaṃ
devatānussati. Sabbadukkhūpasamabhūtassa nibbānassa guṇānussaraṇaṃ
upasamānussati. Jīvitindriyupacchedabhūtassa maraṇassa anussaraṇaṃ
maraṇānussati. Kesādikāyakoṭṭhāse gatā pavattā sati
kāyagatāsati. Ānañca apānañca ānāpānaṃ, assāsapassāsā, tadārammaṇā sati
ānāpānassati.
189. Mijjati siniyhatīti
mettā, mittesu bhavāti vā
mettā, sā sattānaṃ hitasukhūpasaṃharaṇalakkhaṇā. Paradukkhāpanayanakāmatālakkhaṇā karuṇā. Parasampattipamodalakkhaṇā muditā. Iṭṭhāniṭṭhesu majjhattākārappavattilakkhaṇā upekkhā. Appamāṇasattārammaṇattā
appamaññā. Uttamavihārabhāvato, uttamānaṃ vā vihārabhāvato
brahmavihāro.
1910. Gamanapariyesanaparibhogādipaccavekkhaṇavasena kabaḷīkārāhāre paṭikūlanti pavattā saññā
āhāre paṭikūlasaññā.
2011. Pathavīdhātuādīnaṃ catunnaṃ dhātūnaṃ salakkhaṇato kesādisasambhārādito ca vavatthānaṃ
catudhātuvavatthānaṃ.
2112. Arūpe ārammaṇe pavattā
āruppā.
22Nimittabhedavaṇṇanā niṭṭhitā.
2413. Idāni tassa tassa puggalassa caritānukūlakammaṭṭhānaṃ dassetuṃ
‘‘caritāsu panā’’tyādimāha. Rāgo va caritaṃ pakati etassāti
rāgacarito, rāgabahulo puggalo, rāgassa ujuvipaccanīkabhāvato asubhakammaṭṭhānaṃ tassa sappāyaṃ.
Ānāpānaṃ mohacaritassa, vitakkacaritassa ca sappāyaṃ buddhivisayabhāvena mohappaṭipakkhattā, vitakkasandhāvanassa nivārakattā ca.
Cha buddhānussatiādayo saddhācaritassa sappāyā saddhāvuddhihetubhāvato.
2517.Maraṇaupasamasaññāvavatthānāni buddhicaritassa sappāyāni gambhīrabhāvato buddhiyā eva visayattā.
2618.Sesānīti catubbidhabhūtakasiṇaākāsaālokakasiṇaāruppacatukkavasena dasavidhāni.
Tatthāpīti tesu dasasu kammaṭṭhānesu.
Puthulaṃ mohacaritassa sappāyaṃ sambādhe okāse cittassa bhiyyosomattāya sammuyhanato.
Khuddakaṃ vitakkacaritassa sappāyaṃ mahantārammaṇassa vitakkasandhāvanapaccayattā. Ujuvipaccanīkato ceva atisappāyatāya cetaṃ vuttaṃ. Rāgādīnaṃ pana avikkhambhikā, saddhādīnaṃ vā anupakārikā kasiṇādibhāvanā nāma natthi.
27Sappāyabhedavaṇṇanā niṭṭhitā.
2919.Sabbatthāpīti cattālīsakammaṭṭhānesupi
natthi appanā, buddhaguṇādīnaṃ paramatthabhāvato, anekavidhattā, ekassapi gambhīrabhāvato ca. Buddhānussatiādīsu dasasu kammaṭṭhānesu appanāvasena samādhissa patiṭṭhātuṃ asakkuṇeyyattā appanābhāvaṃ appatvā samādhi upacārabhāvena patiṭṭhāti. Lokuttarasamādhi, pana dutiyacatutthāruppasamādhi ca sabhāvadhammepi bhāvanāvisesavasena appanaṃ pāpuṇāti. Visuddhibhāvanānukkamavasena hi lokuttaro appanaṃ pāpuṇāti. Ārammaṇasamatikkamabhāvanāvasena āruppasamādhi. Appanāppattasseva hi catutthajjhānasamādhino ārammaṇasamatikkamanamattaṃ hoti.
3021. Pañcapi jhānāni etesamatthi, tattha niyuttānīti vā
pañcakajjhānikāni.
3122. Asubhabhāvanāya paṭikūlārammaṇattā caṇḍasotāya nadiyā arittabalena nāvā viya vitakkabaleneva tattha cittaṃ pavattatīti asubhakammaṭṭhāne avitakkajjhānāsambhavato
‘‘paṭhamajjhānikā’’ti vuttaṃ.
3223. Mettākaruṇāmuditānaṃ domanassasahagatabyāpādavihiṃsānabhiratīnaṃ pahāyakattā domanassappaṭipakkhena somanasseneva sahagatatā yuttāti
‘‘mettādayo tayo catukkajjhānikā’’ti vuttā.
3324. ‘‘Sabbe sattā sukhitā hontu, dukkhā muccantu, laddhasukhasampattito mā vigacchantū’’ti mettādivasappavattabyāpārattayaṃ pahāya kammassakatādassanena sattesu majjhattākārappavattabhāvanānibbattāya tatramajjhattupekkhāya balavatarattā upekkhābrahmavihārassa sukhasahagatāsambhavato
‘‘upekkhā pañcamajjhānikā’’ti vuttā.
34Bhāvanābhedavaṇṇanā niṭṭhitā.
3626.Yathārahanti taṃtaṃārammaṇānurūpato. Kassaci ārammaṇassa aparibyattatāya
‘‘pariyāyenā’’ti vuttaṃ.
3727. Kasiṇāsubhakoṭṭhāsānāpānassatīsveva hi paribyattanimittasambhavoti.
3828.Pathavīmaṇḍalādīsu nimittaṃ uggaṇhantassāti ādimhi tāva catupārisuddhisīlaṃ visodhetvā dasavidhaṃ palibodhaṃ upacchinditvā piyagarubhāvanīyādiguṇasamannāgataṃ kalyāṇamittaṃ upasaṅkamitvā attano cariyānukūlaṃ kammaṭṭhānaṃ gahetvā aṭṭhārasavidhaṃ ananurūpavihāraṃ pahāya pañcaṅgasamannāgate anurūpavihāre viharantassa kesanakhaharaṇādikhuddakapalibodhupacchedaṃ katvā kasiṇamaṇḍalādīni purato katvā ānāpānakoṭṭhāsādīsu cittaṃ ṭhapetvā nisīditvā ‘‘pathavī pathavī’’tyādinā taṃtaṃbhāvanānukkamena pathavīkasiṇādīsu taṃtadārammaṇesu nimittaṃ uggaṇhantassa. Ayamettha saṅkhepo. Vitthārato pana bhāvanā
visuddhimaggato (visuddhi. 1.54 ādayo) gahetabbā. Duvidhampi hi bhāvanāvidhānaṃ idha ācariyena atisaṅkhepato vuttaṃ, tadatthadassanatthañca vitthāranaye āhariyamāne atippapañco siyāti mayampi taṃ na vitthāressāma.
Yadā pana taṃ nimittaṃ cittena samuggahitanti evaṃ pavattānupubbabhāvanāvasena yadā taṃ parikammanimittaṃ cittena sammā uggahitaṃ hoti.
Manodvārassa āpāthamāgatanti cakkhuṃ nimmīletvā, aññattha gantvā vā manasi karontassa kasiṇamaṇḍalasadisameva hutvā manodvārikajavanānaṃ āpāthaṃ āgataṃ hoti.
3929.Samādhiyatīti visesato cittekaggatāpattiyā samāhitā hoti.
4030. Cittasamādhānavasena puggalopi samāhitoyevāti vuttaṃ
‘‘tathā samāhitassā’’ti.
Tappaṭibhāganti uggahanimittasadisaṃ, tatoyeva hi taṃ ‘‘paṭibhāganimitta’’nti vuccati. Taṃ pana uggahanimittato atiparisuddhaṃ hoti.
Vatthudhammavimuccitanti paramatthadhammato vimuttaṃ, vatthudhammato vā kasiṇamaṇḍalagatakasiṇadosato vinimuttaṃ. Bhāvanāya nibbattattā
bhāvanāmayaṃ. Samappitanti suṭṭhu appitaṃ.
4131.Tato paṭṭhāyāti paṭibhāganimittuppattito paṭṭhāya.
4233. Pañcasu jhānaṅgesu ekekārammaṇe uppannāvajjanānantaraṃ catupañcajavanakatipayabhavaṅgato paraṃ agantvā aparāparaṃ jhānaṅgāvajjanasamatthatā
āvajjanavasitā nāma. Samāpajjitukāmatānantaraṃ katipayabhavaṅgato paraṃ agantvā uppannāvajjanānantaraṃ samāpajjituṃ samatthatā
samāpajjanavasitā nāma. Setu viya sīghasotāya nadiyā oghaṃ bhavaṅgavegaṃ upacchinditvā yathāparicchinnakālaṃ jhānaṃ ṭhapetuṃ samatthatā bhavaṅgapātato rakkhaṇayogyatā
adhiṭṭhānavasitā nāma. Yathā paricchinnakālaṃ anatikkamitvā jhānato vuṭṭhānasamatthatā
vuṭṭhānavasitā nāma. Atha vā yathāparicchinnakālato uddhaṃ gantuṃ adatvā ṭhapanasamatthatā
adhiṭṭhānavasitā nāma. Yathāparicchinnakālato anto avuṭṭhahitvā yathākālavaseneva vuṭṭhānasamatthatā
vuṭṭhānavasitā nāmāti alamatippapañcena. Paccavekkhaṇavasitā pana āvajjanavasitāya eva siddhā. Āvajjanānantarajavanāneva hi paccavekkhaṇajavanāni nāma.
Vitakkādioḷārikaṅgaṃ pahānāyāti dutiyajjhānādīhi vitakkādioḷārikaṅgānaṃ jhānakkhaṇe anuppādāya.
Padahatoti parikammaṃ karontassa. Tassa pana upacārabhāvanā nipphannā nāma hoti vitakkādīsu nikantivikkhambhanato paṭṭhāyāti daṭṭhabbaṃ.
Yathārahanti taṃtaṃjhānikakasiṇādiārammaṇānurūpaṃ.
4336. Ākāsakasiṇassa ugghāṭetuṃ asakkuṇeyyattā vuttaṃ
‘‘ākāsavajjitesū’’ti.
Kasiṇanti kasiṇapaṭibhāganimittaṃ.
Ugghāṭetvāti amanasikāravasena uddharitvā.
Anantavasena parikammaṃ karontassāti ‘‘anantaṃ ākāsaṃ, anantaṃ ākāsa’’nti ākāsaṃ ārabbha parikammaṃ karontassa, na pana kevalaṃ ‘‘anantaṃ ananta’’nti. Evaṃ viññāṇañcāyatanepi. ‘‘Ananta’’nti avatvāpi ‘‘ākāso ākāso (visuddhi. 1.276), viññāṇaṃ viññāṇa’’nti (visuddhi. 1.281) manasi kātuṃ vaṭṭatīti ācariyā.
4439.‘‘Santametaṃ, paṇītameta’’nti parikammaṃ karontassāti abhāvamattārammaṇatāya ‘‘etaṃ santaṃ, etaṃ paṇīta’’nti bhāventassa.
4540.Avasesesu cāti kasiṇādīhi saha appanāvahakammaṭṭhānato avasesesu buddhānussatiādīsu aṭṭhasu , saññāvavatthānesu cāti dasasu kammaṭṭhānesu.
Parikammaṃ katvāti ‘‘so bhagavā itipi arahaṃ, itipi sammāsambuddho’’tyādinā (visuddhi. 1.124) vuttavidhānena parikammaṃ katvā.
Sādhukamuggahiteti buddhādiguṇaninnapoṇapabbhāracittatāvasena suṭṭhu uggahite.
Parikammañca samādhiyatīti parikammabhāvanā samāhitā nipphajjati.
Upacāro ca sampajjatīti nīvaraṇāni vikkhambhento upacārasamādhi ca uppajjati.
4641.Abhiññāvasenapavattamānanti abhivisesato jānanaṭṭhena abhiññāsaṅkhātaṃ iddhividhādipañcalokiyābhiññāvasena pavattamānaṃ,
abhiññāpādakapañcamajjhānā vuṭṭhahitvāti kasiṇānulomādīhi cuddasahākārehi (visuddhi. 2.365) cittaṃ paridametvā abhinīhārakkhamaṃ katvā upekkhekaggatāyogato anurūpattā ca rūpāvacarapañcamajjhānameva abhiññānaṃ pādakaṃ patiṭṭhābhūtaṃ pathavādikasiṇārammaṇaṃ pañcamajjhānaṃ, taṃ samāpajjitvā tato vuṭṭhāya.
Adhiṭṭheyyādikamāvajjetvāti iddhividhañāṇassa parikammakāle adhiṭṭhātabbaṃ vikubbanīyaṃ satādikaṃ komārarūpādikaṃ, dibbasotassa parikammakāle thūlasukhumabhedaṃ saddaṃ, cetopariyañāṇassa parikammakāle parassa hadayaṅgatavaṇṇadassanena sarāgādibhedaṃ cittaṃ, pubbenivāsānussatiñāṇassa parikammasamaye purimabhavesu cuticittādibhedaṃ pubbe nivutthakkhandhaṃ, dibbacakkhussa parikammasamaye obhāsapharitaṭṭhānagataṃ rūpaṃ vā āvajjetvā.
47Parikammaṃ karontassāti ‘‘sataṃ homi, sahassaṃ homī’’tyādinā parikammaṃ karontassa.
Rūpādīsūti parikammavisayabhūtesu rūpapādakajjhānasaddaparacittapubbenivutthakkhandhādibhedesu ārammaṇesu. Ettha hi iddhividhañāṇassa tāva pādakajjhānaṃ, kāyo, rūpādiadhiṭṭhāne rūpādīni cāti cha ārammaṇāni . Tattha pādakajjhānaṃ atītameva, kāyo paccuppanno, itaraṃ paccuppannamanāgataṃ vā. Dibbasotassa pana saddoyeva, so ca kho paccuppanno. Paracittavijānanāya pana atīte sattadivasesu, anāgate sattadivasesu ca pavattaṃ parittādīsu yaṃ kiñci tikālikaṃ cittameva ārammaṇaṃ hotīti
mahāaṭṭhakathācariyā (visuddhi. 2.416; dha. sa. aṭṭha. 1434).
48Saṅgahakārā pana ‘‘cattāropi khandhā’’ti (dha. sa. aṭṭha. 1434) vadanti, kathaṃ panassā paccuppannacittārammaṇatā, nanu ca āvajjanāya gahitameva iddhicittassa ārammaṇaṃ hoti, āvajjanāya ca paccuppannacittamārammaṇaṃ katvā nirujjhamānāya taṃsamakālameva parassa cittampi nirujjhatīti āvajjanajavanānaṃ kālavasena ekārammaṇatā na siyā, maggaphalavīthito aññattha āvajjanajavanānaṃ kathañca nānārammaṇatā na adhippetāti?
Aṭṭhakathāyaṃ (visuddhi. 2.416; dha. sa. aṭṭha. 1434) tāva santatiaddhāpaccuppannārammaṇatā yojitā.
Ānandācariyo (dha. sa. mūlaṭī. 1434 thoka visadisaṃ) pana bhaṇati ‘‘pādakajjhānato vuṭṭhāya paccuppannādivibhāgaṃ akatvā kevalaṃ ‘imassa cittaṃ jānāmi’cceva parikammaṃ katvā punapi pādakajjhānaṃ samāpajjitvā vuṭṭhāya aviseseneva cittaṃ āvajjetvā tiṇṇaṃ, catunnaṃ vā parikammānaṃ anantaraṃ cetopariyañāṇena parassa cittaṃ paṭivijjhati rūpaṃ viya dibbacakkhunā. Pacchā kāmāvacaracittena sarāgādivavatthānampi karoti nīlādivavatthānaṃ viya. Tāni ca sabbāni abhimukhībhūtacittārammaṇāneva, aniṭṭhe ca ṭhāne nānārammaṇatādoso natthi abhinnākārappavattito’’ti. Pubbenivāsānussatiñāṇassa pubbe nivutthakkhandhā, khandhappaṭibaddhāni ca nāmagottāni, nibbānañca ārammaṇaṃ hoti, dibbacakkhussa pana rūpameva paccuppannanti ayametesaṃ ārammaṇavibhāgo.
Yathārahamappetīti taṃtaṃparikammānurūpato appeti.
4942. Idāni ārammaṇānaṃ bhedena abhiññābhedaṃ dassetuṃ ‘‘iddhividhā’’tyādimāha. Adhiṭṭhānādi iddhippabhedo etissāti
iddhividhā. Dibbānaṃ sotasadisatāya, dibbavihārasannissitatāya ca dibbañca taṃ sotañcāti
dibbasotaṃ. Paresaṃ cittaṃ viññāyati etāyāti
paracittavijānanā. Attano santāne nivutthavasena ceva gocaranivāsavasena ca pubbe atītabhavesu khandhādīnaṃ anussaraṇaṃ
pubbenivāsānussati. Vuttanayena dibbañca taṃ cakkhu cāti
dibbacakkhu. ‘Cutūpapātañāṇa’nti pana dibbacakkhumeva vuccati. Yathākammūpagañāṇaanāgataṃsañāṇānipi dibbacakkhuvaseneva ijjhanti. Na hi tesaṃ visuṃ parikammaṃ atthi. Tattha anāgataṃsañāṇassa tāva anāgate sattadivasato paraṃ pavattanakaṃ cittacetasikaṃ dutiyadivasato paṭṭhāya pavattanakañca yaṃ kiñci ārammaṇaṃ hoti. Tañhi savisaye sabbaññutaññāṇagatikanti. Yathā kammūpagañāṇassa pana kusalākusalasaṅkhātā cetanā, cattāropi vā khandhā ārammaṇanti daṭṭhabbaṃ.
50Gocaravasena bhedo
gocarabhedo.
51Gocarabhedavaṇṇanā niṭṭhitā.
52Samathakammaṭṭhānavaṇṇanā niṭṭhitā.
5543. Aniccādivasena vividhākārena passatīti vipassanā, aniccānupassanādikā bhāvanāpaññā. Tassā kammaṭṭhānaṃ, sāyeva vā kammaṭṭhānanti vipassanākammaṭṭhānaṃ. Tasmiṃ
vipassanākammaṭṭhāne sattavidhena visuddhisaṅgahoti sambandho.
5644. Aniccatāyeva lakkhaṇaṃ lakkhitabbaṃ, lakkhīyati anenāti vā
aniccalakkhaṇaṃ. Udayavayapaṭipīḷanasaṅkhātadukkhabhāvo va lakkhaṇanti
dukkhalakkhaṇaṃ. Paraparikappitassa attano abhāvo anattatā, tadeva lakkhaṇanti
anattalakkhaṇaṃ.
5745. Tiṇṇaṃ lakkhaṇānaṃ anu anu passanā
aniccānupassanādikā.
5846. Khandhādīnaṃ kalāpato sammasanavasappavattaṃ ñāṇaṃ
sammasanañāṇaṃ. Uppādabhaṅgānupassanāvasappavattañāṇaṃ
udayabbayañāṇaṃ. Udayaṃ muccitvā vaye pavattaṃ ñāṇaṃ
bhaṅgañāṇaṃ. Saṅkhārānaṃ bhayato anupassanāvasena pavattaṃ ñāṇaṃ
bhayañāṇaṃ, diṭṭhabhayānaṃ ādīnavato pekkhaṇavasena pavattaṃ ñāṇaṃ
ādīnavañāṇaṃ, diṭṭhādīnavesu nibbindanavasappavattaṃ ñāṇaṃ
nibbidāñāṇaṃ. Nibbinditvā saṅkhārehi muccitukamyatāvasena pavattaṃ ñāṇaṃ
muccitukamyatāñāṇaṃ. Muccanassa upāyasampaṭipādanatthaṃ puna saṅkhārānaṃ pariggahavasappavattaṃ ñāṇaṃ
paṭisaṅkhāñāṇaṃ. Paṭisaṅkhātadhammesu bhayanandīvivajjanavasena ajjhupekkhitvā pavattaṃ ñāṇaṃ
saṅkhārupekkhāñāṇaṃ. Purimānaṃ navannaṃ kiccanipphattiyā, upari ca sattatiṃsāya bodhipakkhiyadhammānaṃ anukūlaṃ ñāṇaṃ
anulomañāṇaṃ.
5947. Attasuññatāya
suññato. Saṃyojanādīhi vimuccanaṭṭhena
vimokkho. Niccanimittādino abhāvato
animitto. Paṇihitassa taṇhāpaṇidhissa abhāvato
appaṇihito.
6049. Yo naṃ pāti, taṃ mokkheti apāyādīhi dukkhehīti pātimokkhaṃ, tadeva kāyaduccaritādīhi saṃvaraṇato saṃvaro, samādhānopadhāraṇaṭṭhena sīlañcāti
pātimokkhasaṃvarasīlaṃ. Manacchaṭṭhānaṃ indriyānaṃ rūpādīsu saṃvaraṇavasena pavattaṃ sīlaṃ
indriyasaṃvarasīlaṃ. Micchājīva vivajjanena ājīvassa parisuddhivasappavattaṃ
ājīvapārisuddhisīlaṃ. Paccaye sannissitaṃ tesaṃ idamatthikatāya paccavekkhaṇasīlaṃ
paccayasannissitasīlaṃ. Catubbidhattā desanāsaṃvarapariyeṭṭhipaccavekkhaṇavasena, parisuddhattā ca
catupārisuddhisīlaṃ nāma.
6150.Cittavisuddhi nāma cittassa vinīvaraṇabhāvāpādanavasena visodhanato, cittasīsena niddiṭṭhattā, visuddhattā cāti vā katvā.
6251. ‘‘Dhammānaṃ sāmaññasabhāvo lakkhaṇaṃ, kiccasampattiyo raso, upaṭṭhānākāro, phalañca paccupaṭṭhāna’’nti evaṃ vuttānaṃ lakkhaṇādīnaṃ ‘‘phusanalakkhaṇo phasso, kakkhaḷalakkhaṇā pathavī’’tyādinā vitthārato, ‘‘namanalakkhaṇaṃ nāmaṃ, ruppanalakkhaṇaṃ rūpa’’ntyādinā saṅkhepato ca pariggaho paccattalakkhaṇādivasena paricchijja gahaṇaṃ dukkhasaccavavatthānaṃ
diṭṭhivisuddhi nāma ‘‘nāmarūpato attā natthī’’ti dassanato diṭṭhi ca attadiṭṭhimalavisodhanato visuddhi cāti katvā.
6352.Paccayapariggahoti nāmañca rūpañca paṭisandhiyaṃ tāva avijjātaṇhāupādānakammahetuvasena nibbattati. Pavattiyañca rūpaṃ kammacittautuāhārapaccayavasena, nāmañca cakkhurūpādinissayārammaṇādipaccayavasena, visesato ca yonisomanasikārādicatucakkasampattiyā kusalaṃ, tabbipariyāyena akusalaṃ, kusalākusalavasena vipāko bhavaṅgādivasena āvajjanaṃ, khīṇāsavasantānavasena kiriyajavanaṃ, āvajjanañca uppajjatīti evaṃ sādhāraṇāsādhāraṇavasena tīsu addhāsu nāmarūpappavattiyā paccakkhādisiddhassa kammādipaccayassa pariggaṇhanaṃ samudayasaccassa vavatthānaṃ
kaṅkhāvitaraṇavisuddhi nāma ‘‘ahosiṃ nu kho ahamatītamaddhāna’’ntyādikāya (ma. ni. 1.18; saṃ. ni. 2.20) soḷasavidhāya, ‘‘sattharikaṅkhatī’’tyādikāya (dha. sa. 1123; vibha. 915) aṭṭhavidhāya ca kaṅkhāya vitaraṇato atikkamanato kaṅkhāvitaraṇā, ahetukavisamahetudiṭṭhimalavisodhanato visuddhi cāti katvā.
6453.Tato paccayapariggahato paraṃ
tathāpariggahitesu paccattalakkhaṇādivavatthānavasena, paccayavavatthānavasena ca pariggahitesu lokuttaravajjesu tibhūmipariyāpannesu nāmarūpesu
atītādibhedabhinnesu khandhādinayamārabbha pañcakkhandhachadvārachaḷārammaṇachadvārappavattadhammādivasena āgataṃ khandhādinayaṃ ārabbha
kalāpavasena piṇḍavasena
saṅkhipitvā yaṃ atīte jātaṃ rūpaṃ, taṃ atīteva niruddhaṃ. Yaṃ anāgate bhāvi rūpaṃ, tampi tattheva nirujjhissati. Yaṃ paccuppannaṃ, taṃ anāgataṃ appatvā ettheva nirujjhati, tathā ajjhattabahiddhasukhumaoḷārikahīnapaṇītarūpādayo. Tasmā
‘‘aniccaṃ attādivasena na iccaṃ anupagantabbaṃ
khayaṭṭhena khayagamanato,
dukkhaṃ bhayaṭṭhena bhayakarattā,
anattā asārakaṭṭhena attasārādiabhāvenā’’ti ca ‘‘cakkhuṃ aniccaṃ…pe… mano. Rūpaṃ…pe… dhammā. Cakkhuviññāṇaṃ…pe… manoviññāṇaṃ aniccaṃ dukkhaṃ anattā’’tyādinā (paṭi. ma. 1.48) atītādiaddhāvasena, atītādisantānavasena, atītādikhaṇavasena ca
sammasanañāṇena hutvāabhāvaudayabbayapaṭipīḷanaavasavattanākārasaṅkhātalakkhaṇattayasammasanavasappavattena kalāpasammasanañāṇena lakkhaṇattayaṃ
sammasantassa parimajjantassa.
65Sammasanañāṇe pana uppanne puna
tesveva saṅkhāresu ‘‘avijjāsamudayā rūpasamudayo, taṇhākammaāhārasamudayā rūpasamudayo, tathā avijjānirodhā rūpanirodho, taṇhākammaāhāranirodhā rūpanirodho’’ti (paṭi. ma. 1.50) evaṃ rūpakkhandhe vedanāsaññāsaṅkhārakkhandhesupi āhāraṃ apanetvā ‘‘phassasamudayā phassanirodhā’’ti ca evaṃ phassaṃ pakkhipitvā, viññāṇakkhandhe ‘‘nāmarūpasamudayā nāmarūpanirodhā’’ti nāmarūpaṃ pakkhipitvā paccayasamudayavasena, paccayanirodhavasena ca, paccaye anāmasitvā paccuppannakkhandhesu nibbattilakkhaṇamattassa, vipariṇāmalakkhaṇamattassa ca dassanena khaṇavasena cāti ekekasmiṃ khandhe
paccayavasena catudhā,
khaṇavasena ekadhā cāti pañcadhā udayaṃ, pañcadhā vayanti dasadasaudayabbayadassanavasena samapaññāsākārehi
udayabbayañāṇena udayabbayaṃ samanupassantassa āraddhavipassakassa yogino vipassanācittasamuṭṭhāno sarīrato niccharaṇakaālokasaṅkhāto
obhāso, vipassanācittasahajātā khuddikādipañcavidhā (dha. sa. aṭṭha. 1 dhammuddesavāra jhānaṅgarāsivaṇṇanā)
pīti, tathā kāyacittadarathavūpasamalakkhaṇā kāyacittavasena duvidhā
passaddhi, balavasaddhindriyasaṅkhāto
adhimokkho, sammappadhānakiccasādhako vīriyasambojjhaṅgasaṅkhāto
paggaho, atipaṇītaṃ
sukhaṃ, indavissaṭṭhavajirasadisaṃ tilakkhaṇavipassanābhūtaṃ
ñāṇaṃ, satipaṭṭhānabhūtā cirakatādianussaraṇasamatthā upaṭṭhānasaṅkhātā sati, samappavattavipassanāsahajātā upekkhāsambojjhaṅgabhūtā tatramajjhattupekkhā, manodvāre āvajjhanupekkhā cāti duvidhāpi
upekkhā, obhāsādīsu uppannesu ‘‘na vata me ito pubbe evarūpo obhāso uppannapubbo’’tyādinā (visuddhi. 2.733) nayena tattha ālayaṃ kurumānā sukhumataṇhā rūpa
nikanticāti obhāsādīsu dasasu vipassanupakkilesesu uppannesu ‘‘na vata me ito pubbe evarūpā obhāsādayo uppannapubbā addhā maggappattosmi, phalappattosmī’’ti (visuddhi. 2.733) aggahetvā ‘‘ime obhāsādayo taṇhādiṭṭhimānavatthutāya na maggo, atha kho vipassanupakkilesā eva, tabbinimuttaṃ pana vīthipaṭipannaṃ vipassanāñāṇaṃ maggo’’ti evaṃ maggāmaggalakkhaṇassa vavatthānaṃ nicchayanaṃ maggāmaggassa jānanato, dassanato, amagge maggasaññāya visodhanato ca
maggāmaggañāṇadassanavisuddhi nāma.
6654.Yāvānulomāti yāva saccānulomañāṇā.
Nava vipassanāñāṇānīti (visuddhi. 2.737 ādayo) khandhānaṃ udayañca vayañca jānanakaṃ
udayabbayañāṇaṃ, udayaṃ muñcitvā bhaṅgamattānupekkhakaṃ
bhaṅgañāṇaṃ, bhaṅgavasena upaṭṭhitānaṃ sīhādīnaṃ viya bhāyitabbākārānupekkhakaṃ
bhayañāṇaṃ, tathānupekkhitānaṃ ādittagharassa viya ādīnavākārānupekkhakaṃ
ādīnavañāṇaṃ, diṭṭhādīnavesu nibbindanavasena pavattaṃ
nibbidāñāṇaṃ, jālādito macchādikā viya tehi tebhūmakadhammehi muccitukāmatāvasena pavattaṃ
muccitukamyatāñāṇaṃ, muccanupāyasampādanatthaṃ diṭṭhādīnavesupi samuddasakuṇī viya punappunaṃ sammasanavasappattaṃ
paṭisaṅkhānupassanāñāṇaṃ, cattabhariyo puriso viya diṭṭhādīnavesu tesu saṅkhāresu upekkhanākārappavattaṃ
saṅkhārupekkhāñāṇaṃ, aniccādilakkhaṇavipassanatāya heṭṭhā pavattānaṃ aṭṭhannaṃ vipassanāñāṇānaṃ, uddhaṃ maggakkhaṇe adhigantabbānaṃ sattatiṃsabodhipakkhiyadhammānañca anulomato maggavīthiyaṃ gotrabhuto pubbe pavattaṃ saccānulomikañāṇasaṅkhātaṃ navamaṃ
anulomañāṇanti imāni nava ñāṇāni ñāṇadassanavisuddhiyā paṭipadābhāvato tilakkhaṇajānanaṭṭhena, paccakkhato dassanaṭṭhena, paṭipakkhato visuddhattā ca
paṭipadāñāṇadassanavisuddhi nāma.
6755. Vipassanāya paripāko
vipassanāparipāko, saṅkhārupekkhāñāṇaṃ. Taṃ
āgamma paṭicca. Idāni
appanāuppajjissatīti ‘‘idāni appanāsaṅkhāto lokuttaramaggo uppajjissatī’’ti vattabbakkhaṇe.
Yaṃ kiñcīti saṅkhārupekkhāya gahitesu tīsu ekaṃ yaṃ kiñci.
6856. Vipassanāya matthakappattiyā
sikhāppattā. Anulomañāṇasahitatāya
sānulomā. Sā eva saṅkhāresu udāsīnattā
saṅkhārupekkhā. Yathānurūpaṃ apāyādito, saṅkhāranimittato ca vuṭṭhahanato vuṭṭhānasaṅkhātaṃ maggaṃ gacchatīti
vuṭṭhānagāminī.
6957.Abhisambhontanti pāpuṇantaṃ.
7058.Parijānantoti ‘‘ettakaṃ dukkhaṃ, na ito ūnādhika’’nti paricchijja jānanto.
Sacchikarontoti ārammaṇakaraṇavasena paccakkhaṃ karonto.
Maggasaccaṃ bhāvanāvasenāti maggasaccasaṅkhātassa sampayuttamaggasaṅkhātassa catutthasaccassa sahajātādipaccayo hutvā vaḍḍhanavasena. Ekasseva ñāṇassa catukiccasādhanaṃ padīpādīnaṃ vaṭṭidāhādicatukiccadassanato, ‘‘yo, bhikkhave, dukkhaṃ passatī’’tyādi (saṃ. ni. 5.1100; visuddhi. 2.839) āgamato ca sampaṭicchitabbaṃ.
7159.Dve tīṇi phalacittāni pavattitvāti magguppattiyā anurūpato dve vā tīṇi vā phalacittāni apanītaggimhi ṭhāne uṇhattanibbāpanatthāya ghaṭehi abhisiñcamānamudakaṃ viya samucchinnakilesepi santāne darathapaṭippassambhakāni hutvā pavattitvā, tesaṃ pavattiyāti vuttaṃ hoti.
Paccavekkhaṇañāṇānīti maggaphalādivisayāni kāmāvacarañāṇāni, yāni sandhāya ‘‘vimuttasmiṃ vimuttamiti ñāṇaṃ hotī’’ti (mahāva. 23) vuttaṃ.
7260. Idāni paccavekkhaṇāya bhūmiṃ dassetuṃ
‘‘maggaṃ phalañcā’’tyādi vuttaṃ. Tattha ‘‘imināva vatāhaṃ maggena āgato’’ti
maggaṃ paccavekkhati. Tato ‘‘ayaṃ nāma me ānisaṃso laddho’’ti tassa
phalaṃ, tato ‘‘ayaṃ nāma me dhammo ārammaṇato sacchikato’’ti
nibbānañca paṇḍito paccavekkhati. Tato ‘‘ime nāma me kilesā pahīnā’’ti
pahīne kilese, ‘‘ime nāma avasiṭṭhā’’ti avasiṭṭhakilese paccavekkhati vā, na vā. Koci sekkho paccavekkhati, koci na paccavekkhati. Tattha kāmacārotyadhippāyo. Tathā hi mahānāmo sakko ‘‘ko su nāma me dhammo ajjhattaṃ appahīno’’ti (ma. ni. 1.175; visuddhi. 2.812) appahīne kilese pucchi. Arahato pana avasiṭṭhakilesapaccavekkhaṇaṃ natthi sabbakilesānaṃ pahīnattā, tasmā tiṇṇaṃ sekkhānaṃ pannarasa arahato cattārīti ekūnavīsati paccavekkhaṇañāṇānīti daṭṭhabbaṃ.
73Chabbisuddhikamenāti (visuddhi. 2.662 ādayo) sīlacittavisuddhīnaṃ vasena mūlabhūtānaṃ dvinnaṃ, diṭṭhivisuddhiādīnaṃ vasena sarīrabhūtānaṃ catunnanti etāsaṃ channaṃ visuddhīnaṃ kamena. Catunnaṃ saccānaṃ jānanatā, paccakkhakaraṇato, kilesamalehi visuddhattā ca
ñāṇadassanavisuddhi nāma.
74Etthāti vipassanākammaṭṭhāne.
75Visuddhibhedavaṇṇanā niṭṭhitā.
7761.Tattha tasmiṃ uddese. Saṅkhāresu ‘‘yo attābhiniveso kammassa kārako phalassa ca vedako eso me attā’’ti evaṃ abhiniveso daḷhaggāho, taṃ muñcantī ‘‘anattā’’ti pavattā anupassanāva attasuññatākārānupassanato
suññatānupassanā nāma vimokkhamukhaṃ paṭipakkhato vimuttivasena vimokkhasaṅkhātassa lokuttaraṃ maggaphalassa dvāraṃ hoti.
7862. Saṅkhāresu ‘‘anicca’’nti pavattā anupassanā anicce ‘‘nicca’’nti (a. ni. 4.49; paṭi. ma. 1.236; vibha. 939) pavattaṃ saññācittadiṭṭhivipallāsasaṅkhātaṃ
vipallāsanimittaṃ muñcantī pajahantī vipallāsanimittarahitākārānupassanato
animittānupassanā nāma vimokkhamukhaṃ hotīti sambandho.
7963. ‘‘Dukkha’’nti pavattānupassanā saṅkhāresu ‘‘etaṃ mama, etaṃ sukha’’ntyādinā nayena pavattaṃ kāmabhavataṇhāsaṅkhātaṃ
taṇhāpaṇidhiṃ taṇhāpatthanaṃ
muñcantī dukkhākāradassanena pariccajantī paṇidhirahitākārānupassanato
appaṇihitānupassanā nāma.
8064.Tasmāti yasmā etāsaṃ tissannaṃ etāni tīṇi nāmāni, tasmā yadi vuṭṭhānagāminivipassanā anattato vipassati.
Maggo suññato nāma vimokkho hoti āgamanavasena laddhanāmattā.
8166.Vipassanāgamanavasenāti vipassanāsaṅkhātāgamanavasena. Āgacchati etena maggo, phalañcāti vipassanāmaggo idha
āgamanaṃ nāma.
8267.Yathāvuttanayenāti pubbe vuttaanattānupassanādivasena.
Yathāsakaṃ phalamuppajjamānampīti yathāladdhamaggassa phalabhūtaṃ attano attano phalaṃ uppajjamānampi maggāgamanavasena alabhitvā vipassanāgamanavaseneva tīṇi nāmāni labhati phalasamāpattikāle tadā maggappavattābhāvena tassa dvārabhāvāyogato.
Ārammaṇavasenāti sabbasaṅkhārasuññatattā, saṅkhāranimittarahitattā, taṇhāpaṇidhirahitattā ca suññataanimittaappaṇihitanāmavantaṃ nibbānaṃ ārabbha pavattattā tassa vasena.
Sarasavasenāti rāgādisuññatattā, rūpanimittādiārammaṇarahitattā, kilesapaṇidhirahitattā attano guṇavasena.
Sabbatthāti maggavīthiyaṃ, phalasamāpattivīthiyañca.
Sabbesampīti maggassa, phalassapi.
83Vimokkhabhedavaṇṇanā niṭṭhitā.
8568. Sattakkhattuṃ sattasu vāresu kāmasugatiyaṃ paṭisandhiggahaṇaṃ paramaṃ etassāti
sattakkhattuparamo na pana aṭṭhamādikāmabhavagāmītyadhippāyo. Yaṃ sandhāya vuttaṃ ‘‘na te bhavaṃ aṭṭhamamādiyantī’’ti (khu. pā. 6.9; su. ni. 232; netti. 115). Rūpārūpasugatibhavaṃ pana sattavārato parampi gacchatīti ācariyā.
8669.Rāgadosamohānanti mohaggahaṇaṃ rāgadosekaṭṭhamohaṃ sandhāyāti daṭṭhabbaṃ.
8770. Khīṇā cattāro āsavā etassāti
khīṇāsavo. Dakkhiṇārahesu aggattā
aggadakkhiṇeyyo.
88Puggalabhedavaṇṇanā niṭṭhitā.
9072.Sabbesampīti catunnampi ariyapuggalānaṃ.
9173. Cittacetasikānaṃ appavattisaṅkhātassa nirodhassa samāpatti
nirodhasamāpatti, diṭṭheva dhamme cittanirodhaṃ patvā viharaṇaṃ.
Anāgāmīnañcāti kāmarūpabhavaṭṭhānaṃ aṭṭhasamāpattilābhīnameva anāgāmīnaṃ, tathā khīṇāsavānañca.
Tatthāti nirodhasamāpattiyaṃ.
Yāva ākiñcaññāyatanaṃ gantvāti evaṃ samathavipassanānaṃ yuganaddhabhāvāpādanavasena yāva ākiñcaññāyatanaṃ, tāva gantvā.
Adhiṭṭheyyādikanti kāyapaṭibaddhaṃ ṭhapetvā visuṃ visuṃ ṭhapitacīvarādiparikkhāragehādīnaṃ aggiādinā avināsanādhiṭṭhānaṃ, saṃghapaṭimānanasatthupakkosanānaṃ puretaraṃ vuṭṭhānaṃ, sattāhabbhantare āyusaṅkhārappavattiolokananti catubbidhaṃ adhiṭṭhānādikaṃ pubbakiccaṃ katvā.
92Samāpattibhedavaṇṇanā niṭṭhitā.
93Vipassanākammaṭṭhānavaṇṇanā niṭṭhitā.
9575.Paṭipattirasassādanti jhānasukhaphalasukhādibhedaṃ samathavipassanāpaṭipattirasassādaṃ.
96Iti abhidhammatthavibhāviniyā nāma abhidhammatthasaṅgahavaṇṇanāya
97Kammaṭṭhānaparicchedavaṇṇanā niṭṭhitā.
99(Ka) cārittena kulācārena sobhite visālakule udayo nibbatti yassa, tena, kammādivisayāya saddhāya abhivuddho parisuddho ca dānasīlādiguṇānaṃ udayo yassa, tena,
nampavhayena nampanāmakena,
parānukampaṃ sāsane sukhotaraṇaparipācanalakkhaṇaṃ parānuggahaṃ,
paṇidhāya patthetvā yaṃ pakaraṇaṃ
patthitaṃ abhiyācitaṃ, taṃ ettāvatā pariniṭṭhitanti yojanā.
100(Kha)
tena pakaraṇappasutena vipulena puññena paññāvadātena ariyamaggapaññāparisuddhena sīlādiguṇena sobhitā. Tatoyeva lajjino bhikkhū, dhaññānaṃ adhivāsabhūtaṃ,
uditoditaṃ accantappasiddhaṃ,
mūlasomaṃ nāma vihāraṃ, puññavibhavassa udayasaṅkhātāya maṅgalatthāya āyukantaṃ maññantu, tattha nivāsino bhikkhū īdisā hontūtyadhippāyo.
101Nigamanavaṇṇanā niṭṭhitā.
102Niṭṭhitā cāyaṃ abhidhammatthavibhāvinī nāma.
103Abhidhammatthasaṅgahaṭīkā.
105 Ramme
pulatthinagare nagarādhirāje,
106Raññā
parakkamabhujena mahābhujena;
107Kārāpite vasati
jetavane vihāre;
108Yo rammahammiyavarūpavanābhirāme.
109 Sampannasīladamasaṃyamatositehi,
110Sammānito vasigaṇehi guṇākarehi;
111Patto munindavacanādisu nekagantha-
112Jātesu cācariyataṃ mahitaṃ vidūhi.
113 Ñāṇānubhāvamiha yassa ca sūcayantī,
114Saṃvaṇṇanā ca vinayaṭṭhakathādikānaṃ;
115Sāratthadīpanimukhā madhuratthasāra-
116Sandīpanena sujanaṃ paritosayantī.
117 Tassānukampamavalambiya
sāriputta-
118Ttherassa thāmagatasāraguṇākarassa;
119Yo nekaganthavisayaṃ paṭutaṃ alatthaṃ,
120Tassesa ñāṇavibhavo vibhavekahetu.
121 Sohametassa saṃsuddha-vāyāmassānubhāvato.
122Addhāsāsanadāyādo, hessaṃ metteyyasatthuno.
123 Jotayantaṃ tadā tassa, sāsanaṃ suddhamānasaṃ.
124Passeyyaṃ sakkareyyañca, garuṃ me sārisambhavaṃ.
125 Dinehi catuvīsehi, ṭīkāyaṃ niṭṭhitā yathā.
126Tathā kalyāṇasaṅkappā, sīghaṃ sijjhantu pāṇinanti.
127Iti bhadantasāriputtamahātherassa sissena racitā
128Abhidhammatthavibhāvinī nāma
129Abhidhammatthasaṅgahaṭīkā niṭṭhitā.